Original

स्फुटबद्धसटोन्नतिः स दूराद् अभिधावन्न् अवधीरितान्यकृत्यः ।जयम् इच्छति तस्य जातशङ्के मनसीमं मुहुर् आददे वितर्कम् ॥

Segmented

स्फुट-बद्ध-सटा-उन्नति स दूराद् अभिधावन्न् अवधीरित-अन्य-कृत्यः जयम् इच्छति तस्य जात-शङ्के मनसि इमम् मुहुः आददे वितर्कम्

Analysis

Word Lemma Parse
स्फुट स्फुट pos=a,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
सटा सटा pos=n,comp=y
उन्नति उन्नति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दूराद् दूरात् pos=i
अभिधावन्न् अभिधाव् pos=va,g=m,c=1,n=s,f=part
अवधीरित अवधीरित pos=a,comp=y
अन्य अन्य pos=n,comp=y
कृत्यः कृत्य pos=n,g=m,c=1,n=s
जयम् जय pos=n,g=m,c=2,n=s
इच्छति इष् pos=va,g=m,c=7,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
जात जन् pos=va,comp=y,f=part
शङ्के शङ्का pos=n,g=m,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
आददे आदा pos=v,p=3,n=s,l=lit
वितर्कम् वितर्क pos=n,g=m,c=2,n=s