Original

स भवस्य भवक्षयैकहेतोः सितसप्तेश् च विधास्यतोः सहार्थम् ।रिपुर् आप पराभवाय मध्यं प्रकृतिप्रत्यययोर् इवानुबन्धः ॥

Segmented

स भवस्य भव-क्षय-एक-हेतोः सितसप्तेः च विधास्यतोः सह अर्थम् रिपुः आप पराभवाय मध्यम् प्रकृति-प्रत्यययोः इव अनुबन्धः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवस्य भव pos=n,g=m,c=6,n=s
भव भव pos=n,comp=y
क्षय क्षय pos=n,comp=y
एक एक pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=6,n=s
सितसप्तेः सितसप्ति pos=n,g=m,c=6,n=s
pos=i
विधास्यतोः विधा pos=va,g=m,c=6,n=d,f=part
सह सह pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
आप आप् pos=v,p=3,n=s,l=lit
पराभवाय पराभव pos=n,g=m,c=4,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्रकृति प्रकृति pos=n,comp=y
प्रत्यययोः प्रत्यय pos=n,g=m,c=6,n=d
इव इव pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s