Original

विचकर्ष च संहितेषुर् उच्चैश् चरणास्कन्दननामिताचलेन्द्रः ।धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शम्भुः ॥

Segmented

विचकर्ष च संहित-इषुः उच्चैः चरण-आस्कन्दन-नामय्-अचल-इन्द्रः धनुः-आयत-भोग-वासुकि-ज्या-वदन-ग्रन्थि-विमुक्त-वह्नि शम्भुः

Analysis

Word Lemma Parse
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
pos=i
संहित संधा pos=va,comp=y,f=part
इषुः इषु pos=n,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
चरण चरण pos=n,comp=y
आस्कन्दन आस्कन्दन pos=n,comp=y
नामय् नामय् pos=va,comp=y,f=part
अचल अचल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
भोग भोग pos=n,comp=y
वासुकि वासुकि pos=n,comp=y
ज्या ज्या pos=n,comp=y
वदन वदन pos=n,comp=y
ग्रन्थि ग्रन्थि pos=n,comp=y
विमुक्त विमुच् pos=va,comp=y,f=part
वह्नि वह्नि pos=n,g=n,c=2,n=s
शम्भुः शम्भु pos=n,g=m,c=1,n=s