Original

ददृशे ऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।रचितस् तिसृणां पुरां विधातुं वधम् आत्मेव भयानकः परेषाम् ॥

Segmented

ददृशे ऽथ स विस्मयम् शिवेन स्थिर-पूर्ण-आयत-चाप-मण्डली-स्थः रचितस् तिसृणाम् पुराम् विधातुम् वधम् आत्मा इव भयानकः परेषाम्

Analysis

Word Lemma Parse
ददृशे दृश् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
pos=i
विस्मयम् विस्मय pos=n,g=n,c=2,n=s
शिवेन शिव pos=n,g=m,c=3,n=s
स्थिर स्थिर pos=a,comp=y
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
चाप चाप pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रचितस् रचय् pos=va,g=m,c=1,n=s,f=part
तिसृणाम् त्रि pos=n,g=f,c=6,n=p
पुराम् पुर् pos=n,g=f,c=6,n=p
विधातुम् विधा pos=vi
वधम् वध pos=n,g=m,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
भयानकः भयानक pos=a,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p