Original

प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस् तदानीम् ।अधिरोहति गाण्डिवं महेषौ सकलः संशयम् आरुरोह शैलः ॥

Segmented

प्रविकर्ष-निनाद-भिन्न-रन्ध्रः पद-विष्टम्भ-निपीडितः तदानीम् अधिरोहति गाण्डिवम् महा-इषौ सकलः संशयम् आरुरोह शैलः

Analysis

Word Lemma Parse
प्रविकर्ष प्रविकर्ष pos=n,comp=y
निनाद निनाद pos=n,comp=y
भिन्न भिद् pos=va,comp=y,f=part
रन्ध्रः रन्ध्र pos=n,g=m,c=1,n=s
पद पद pos=n,comp=y
विष्टम्भ विष्टम्भ pos=n,comp=y
निपीडितः निपीडय् pos=va,g=m,c=1,n=s,f=part
तदानीम् तदानीम् pos=i
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इषौ इषु pos=n,g=m,c=7,n=s
सकलः सकल pos=a,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
शैलः शैल pos=n,g=m,c=1,n=s