Original

अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर् धनंजयेन ।स्वबलव्यसने ऽपि पीड्यमानं गुणवन् मित्रम् इवानतिं प्रपेदे ॥

Segmented

अनुभाववता गुरु स्थिर-त्वात् अविसंवादि धनुः धनंजयेन स्व-बल-व्यसने ऽपि पीड्यमानम् गुणवन् मित्रम् इव आनतिम् प्रपेदे

Analysis

Word Lemma Parse
अनुभाववता अनुभाववत् pos=a,g=m,c=3,n=s
गुरु गुरु pos=a,g=n,c=2,n=s
स्थिर स्थिर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अविसंवादि अविसंवादिन् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
बल बल pos=n,comp=y
व्यसने व्यसन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
पीड्यमानम् पीडय् pos=va,g=n,c=2,n=s,f=part
गुणवन् गुणवत् pos=a,g=n,c=2,n=s
मित्रम् मित्र pos=n,g=n,c=2,n=s
इव इव pos=i
आनतिम् आनति pos=n,g=f,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit