Original

इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नम् आललम्बे ।उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥

Segmented

इति तेन विचिन्त्य चाप-नाम प्रथमम् पौरुष-चिह्नम् आललम्बे उपलब्ध-गुणः परस्य भेदे सचिवः शुद्ध इव आददे च बाणः

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=n,c=3,n=s
विचिन्त्य विचिन्तय् pos=vi
चाप चाप pos=n,comp=y
नाम नामन् pos=n,g=n,c=2,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
पौरुष पौरुष pos=n,comp=y
चिह्नम् चिह्न pos=n,g=n,c=2,n=s
आललम्बे आलम्ब् pos=v,p=3,n=s,l=lit
उपलब्ध उपलभ् pos=va,comp=y,f=part
गुणः गुण pos=n,g=m,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
भेदे भेद pos=n,g=m,c=7,n=s
सचिवः सचिव pos=n,g=m,c=1,n=s
शुद्ध शुध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आददे आदा pos=v,p=3,n=s,l=lit
pos=i
बाणः बाण pos=n,g=m,c=1,n=s