Original

कुरु तात तपांस्य् अमार्गदायी विजयायेत्य् अलम् अन्वशान् मुनिर् माम् ।बलिनश् च वधाद् ऋते ऽस्य शक्यं व्रसंरक्षणम् अन्यथा न कर्तुम् ॥

Segmented

कुरु तात तपांस्य् अमार्ग-दायी विजयाय इति अलम् अन्वशान् मुनिः माम् बलिनः च वधाद् ऋते ऽस्य शक्यम् व्र-संरक्षणम् अन्यथा न कर्तुम्

Analysis

Word Lemma Parse
कुरु कृ pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
तपांस्य् तपस् pos=n,g=n,c=2,n=p
अमार्ग अमार्ग pos=n,comp=y
दायी दायिन् pos=a,g=m,c=1,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
इति इति pos=i
अलम् अलम् pos=i
अन्वशान् अनुशास् pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
बलिनः बलिन् pos=a,g=m,c=6,n=s
pos=i
वधाद् वध pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
व्र व्र pos=n,comp=y
संरक्षणम् संरक्षण pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
pos=i
कर्तुम् कृ pos=vi