Original

बलशालितया यथा तथा वा धियम् उच्छेदपरामयं दधानः ।नियमेन मया निबर्हणीयः परमं लाभम् अरातिभङ्गम् आहुः ॥

Segmented

बल-शालिन्-तया यथा तथा वा धियम् उच्छेद-पर-आमयम् दधानः नियमेन मया निबर्हणीयः परमम् अराति-भङ्गम् अरातिभङ्गम्

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
शालिन् शालिन् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
यथा यथा pos=i
तथा तथा pos=i
वा वा pos=i
धियम् धी pos=n,g=f,c=2,n=s
उच्छेद उच्छेद pos=n,comp=y
पर पर pos=n,comp=y
आमयम् आमय pos=n,g=m,c=2,n=s
दधानः धा pos=va,g=m,c=1,n=s,f=part
नियमेन नियम pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
निबर्हणीयः परम pos=a,g=m,c=2,n=s
परमम् लाभ pos=n,g=m,c=2,n=s
अराति अराति pos=n,comp=y
भङ्गम् भङ्ग pos=n,g=m,c=2,n=s
अरातिभङ्गम् अह् pos=v,p=3,n=p,l=lit