Original

अवलीढसनाभिर् अश्वसेनः प्रसभं खाण्डवजातवेदसा वा ।प्रतिकर्तुम् उपागतः समन्युः कृतमन्युर् यदि वा वृकोदरेण ॥

Segmented

अवलिह्-सनाभिः अश्वसेनः प्रसभम् खाण्डव-जातवेदस् वा प्रतिकर्तुम् उपागतः स मन्युः कृत-मन्युः यदि वा वृकोदरेण

Analysis

Word Lemma Parse
अवलिह् अवलिह् pos=va,comp=y,f=part
सनाभिः सनाभि pos=a,g=m,c=1,n=s
अश्वसेनः अश्वसेन pos=n,g=m,c=1,n=s
प्रसभम् प्रसभम् pos=i
खाण्डव खाण्डव pos=n,comp=y
जातवेदस् जातवेदस् pos=n,g=n,c=3,n=s
वा वा pos=i
प्रतिकर्तुम् प्रतिकृ pos=vi
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
वृकोदरेण वृकोदर pos=n,g=m,c=3,n=s