Original

बहुशः कृतसत्कृतेर् विधातुं प्रियम् इच्छन्न् अथवा सुयोधनस्य ।क्षुभितं वनगोचराभियोगाद् गणम् आशिश्रियद् आकुलं तिरश्चाम् ॥

Segmented

बहुशः कृत-सत्कृति विधातुम् प्रियम् इच्छन्न् अथवा सुयोधनस्य क्षुभितम् वन-गोचर-अभियोगात् गणम् आशिश्रियद् आकुलम् तिरश्चाम्

Analysis

Word Lemma Parse
बहुशः बहुशस् pos=i
कृत कृ pos=va,comp=y,f=part
सत्कृति सत्कृति pos=n,g=m,c=6,n=s
विधातुम् विधा pos=vi
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अथवा अथवा pos=i
सुयोधनस्य सुयोधन pos=n,g=m,c=6,n=s
क्षुभितम् क्षुभ् pos=va,g=m,c=2,n=s,f=part
वन वन pos=n,comp=y
गोचर गोचर pos=a,comp=y
अभियोगात् अभियोग pos=n,g=m,c=5,n=s
गणम् गण pos=n,g=m,c=2,n=s
आशिश्रियद् आश्रि pos=v,p=3,n=s,l=lun
आकुलम् आकुल pos=a,g=m,c=2,n=s
तिरश्चाम् तिर्यञ्च् pos=a,g=m,c=6,n=p