Original

कवचं स बिभ्रद् उपवीतपदनिहितसज्यकार्मुकः ।शैलपतिर् इव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥

Segmented

कवचम् स बिभ्रद् उपवीत-पद-निहित-सज्य-कार्मुकः शैलपतिः इव महा-इन्द्रधनुः-परिव्ये-भीम-गहनः विदिद्युते

Analysis

Word Lemma Parse
कवचम् कवच pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बिभ्रद् भृ pos=va,g=n,c=1,n=s,f=part
उपवीत उपवीत pos=n,comp=y
पद पद pos=n,comp=y
निहित निधा pos=va,comp=y,f=part
सज्य सज्य pos=a,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
शैलपतिः शैलपति pos=n,g=m,c=1,n=s
इव इव pos=i
महा महत् pos=a,comp=y
इन्द्रधनुः इन्द्रधनुस् pos=n,comp=y
परिव्ये परिव्ये pos=va,comp=y,f=part
भीम भीम pos=a,comp=y
गहनः गहन pos=n,g=m,c=1,n=s
विदिद्युते विद्युत् pos=v,p=3,n=s,l=lit