Original

जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः ।तस्य दशनकिरणैः शुशुभे परिवेषभीषणम् इवार्कमण्डलम् ॥

Segmented

जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः तस्य दशन-किरणैः शुशुभे परिवेष-भीषणम् इव अर्क-मण्डलम्

Analysis

Word Lemma Parse
जपतः जप् pos=va,g=m,c=6,n=s,f=part
सदा सदा pos=i
जपम् जप pos=n,g=m,c=2,n=s
उपांशु उपांशु pos=i
वदनम् वदन pos=n,g=n,c=1,n=s
अभितो अभितस् pos=i
विसारिभिः विसारिन् pos=a,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
दशन दशन pos=n,comp=y
किरणैः किरण pos=n,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
परिवेष परिवेष pos=n,comp=y
भीषणम् भीषण pos=a,g=n,c=1,n=s
इव इव pos=i
अर्क अर्क pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s