Original

ज्वलतो ऽनलाद् अनुनिशीथम् अधिकरुचिर् अम्भसां निधेः ।धैर्यगुणम् अवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥

Segmented

ज्वलतो ऽनलाद् अनुनिशीथम् अधिक-रुचिः अम्भसाम् निधेः धैर्य-गुणम् अवजयन् विजयी ददृशे समुन्नततरः स शैलतः

Analysis

Word Lemma Parse
ज्वलतो ज्वल् pos=va,g=m,c=5,n=s,f=part
ऽनलाद् अनल pos=n,g=m,c=5,n=s
अनुनिशीथम् अनुनिशीथम् pos=i
अधिक अधिक pos=a,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
निधेः निधि pos=n,g=m,c=5,n=s
धैर्य धैर्य pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
अवजयन् अवजि pos=va,g=m,c=1,n=s,f=part
विजयी विजयिन् pos=a,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
समुन्नततरः समुन्नततर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शैलतः शैल pos=n,g=m,c=5,n=s