Original

तपसा कृशं वपुर् उवाह स विजितजगत्त्रयोदयम् ।त्रासजननम् अपि तत्त्वविदां किम् इवास्ति यन् न सुकरं मनस्विभिः ॥

Segmented

तपसा कृशम् वपुः उवाह स विजित-जगत्त्रय-उदयम् त्रास-जननम् अपि तत्त्व-विदाम् किम् इव अस्ति यन् न सुकरम् मनस्विभिः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
कृशम् कृश pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
जगत्त्रय जगत्त्रय pos=n,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
त्रास त्रास pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
अपि अपि pos=i
तत्त्व तत्त्व pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यन् यद् pos=n,g=n,c=1,n=s
pos=i
सुकरम् सुकर pos=a,g=n,c=1,n=s
मनस्विभिः मनस्विन् pos=a,g=m,c=3,n=p