Original

कच्छान्ते सुरसरितो निधाय सेनाम् अन्वतिः सकतिपयैः किरातवर्यैः ।प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे ॥

Segmented

कच्छ-अन्ते सुरसरितो निधाय सेनाम् अन्वतिः स किरात-वर्यैः प्रच्छन्नस् तरु-गहनैः स गुल्म-जालैः लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे

Analysis

Word Lemma Parse
कच्छ कच्छ pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सुरसरितो सुरसरित् pos=n,g=f,c=6,n=s
निधाय निधा pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
अन्वतिः तद् pos=n,g=m,c=1,n=s
कतिपय pos=a,g=m,c=3,n=p
किरात किरात pos=n,comp=y
वर्यैः वर्य pos=a,g=m,c=3,n=p
प्रच्छन्नस् प्रच्छद् pos=va,g=m,c=1,n=s,f=part
तरु तरु pos=n,comp=y
गहनैः गहन pos=a,g=n,c=3,n=p
pos=i
गुल्म गुल्म pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
अनुपदम् अनुपद pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सम्प्रतस्थे सम्प्रस्था pos=v,p=3,n=s,l=lit