Original

इति चालयन्न् अचलसानुवनगहनजान् उमापतिः ।प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ॥

Segmented

इति चालयन्न् अचल-सानु-वन-गहन-जाम् उमापतिः प्राप मुदित-हरिणी-दशन-क्षत-वीरुधम् वसतिम् ऐन्द्रसूनवीम्

Analysis

Word Lemma Parse
इति इति pos=i
चालयन्न् चालय् pos=va,g=m,c=1,n=s,f=part
अचल अचल pos=n,comp=y
सानु सानु pos=n,comp=y
वन वन pos=n,comp=y
गहन गहन pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
उमापतिः उमापति pos=n,g=m,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
मुदित मुद् pos=va,comp=y,f=part
हरिणी हरिणी pos=n,comp=y
दशन दशन pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
वीरुधम् वीरुध् pos=n,g=f,c=2,n=s
वसतिम् वसति pos=n,g=f,c=2,n=s
ऐन्द्रसूनवीम् ऐन्द्रसूनव pos=a,g=f,c=2,n=s