Original

मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः ।क्लान्तजलरुहलताः सरसीर् विदधे निदाघ इव सत्त्वसम्प्लवः ॥

Segmented

मथित-अम्भसः रय-विकीर्ण-मृद्-कदली-गवेधुकाः क्लम्-जलरुह-लताः सरसीः विदधे निदाघ इव सत्त्व-सम्प्लवः

Analysis

Word Lemma Parse
मथित मथ् pos=va,comp=y,f=part
अम्भसः अम्भस् pos=n,g=f,c=2,n=p
रय रय pos=n,comp=y
विकीर्ण विकृ pos=va,comp=y,f=part
मृद् मृद् pos=va,comp=y,f=part
कदली कदल pos=n,comp=y
गवेधुकाः गवेधुका pos=n,g=f,c=2,n=p
क्लम् क्लम् pos=va,comp=y,f=part
जलरुह जलरुह pos=n,comp=y
लताः लता pos=n,g=f,c=2,n=p
सरसीः सरसी pos=n,g=f,c=2,n=p
विदधे विधा pos=v,p=3,n=s,l=lit
निदाघ निदाघ pos=n,g=m,c=1,n=s
इव इव pos=i
सत्त्व सत्त्व pos=n,comp=y
सम्प्लवः सम्प्लव pos=n,g=m,c=1,n=s