Original

न विसिस्मिये न विषसाद मुहुर् अलसतां नु चाददे ।सत्त्वम् उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥

Segmented

न विसिस्मिये न विषसाद मुहुः अलस-ताम् नु च आददे सत्त्वम् उरु-धृति रजः-तमस् न हतः स्म तस्य हत-शक्ति-पेलवे

Analysis

Word Lemma Parse
pos=i
विसिस्मिये विस्मि pos=v,p=3,n=s,l=lit
pos=i
विषसाद विषद् pos=v,p=3,n=s,l=lit
मुहुः मुहुर् pos=i
अलस अलस pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नु नु pos=i
pos=i
आददे आदा pos=v,p=3,n=s,l=lit
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
उरु उरु pos=a,comp=y
धृति धृति pos=n,g=n,c=2,n=s
रजः रजस् pos=n,comp=y
तमस् तमस् pos=n,g=n,c=1,n=d
pos=i
हतः हन् pos=v,p=3,n=d,l=lat
स्म स्म pos=i
तस्य तद् pos=n,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
शक्ति शक्ति pos=n,comp=y
पेलवे पेलव pos=a,g=n,c=1,n=d