Original

बिभरांबभूवुर् अपवृत्तजठरशफरीकुलाकुलाः ।पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥

Segmented

बिभरांबभूवुः अपवृत्त-जठर-शफरी-कुल-आकुलाः पङ्क-विषमित-तट सरितः करि-रुग्ण-चन्दन-रस-अरुणम् पयः

Analysis

Word Lemma Parse
बिभरांबभूवुः भृ pos=v,p=3,n=p,l=lit
अपवृत्त अपवृत् pos=va,comp=y,f=part
जठर जठर pos=n,comp=y
शफरी शफरी pos=n,comp=y
कुल कुल pos=n,comp=y
आकुलाः आकुल pos=a,g=f,c=2,n=p
पङ्क पङ्क pos=n,comp=y
विषमित विषमित pos=a,comp=y
तट तट pos=n,g=f,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
करि करिन् pos=n,comp=y
रुग्ण रुज् pos=va,comp=y,f=part
चन्दन चन्दन pos=n,comp=y
रस रस pos=n,comp=y
अरुणम् अरुण pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s