Original

हरसैनिकाः प्रतिभये ऽपि गजमदसुगन्धिकेसरैः ।स्वस्थम् अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर् मृगाधिपैः ॥

Segmented

हर-सैनिकाः प्रतिभये ऽपि गज-मद-सुगन्धि-केसरैः स्वस्थम् अभिददृशिरे सहसा प्रतिबोध-जृम्भ-मुखैः मृगाधिपैः

Analysis

Word Lemma Parse
हर हर pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
प्रतिभये प्रतिभय pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
गज गज pos=n,comp=y
मद मद pos=n,comp=y
सुगन्धि सुगन्धि pos=a,comp=y
केसरैः केसर pos=n,g=m,c=3,n=p
स्वस्थम् स्वस्थ pos=a,g=m,c=2,n=s
अभिददृशिरे अभिदृश् pos=v,p=3,n=p,l=lit
सहसा सहसा pos=i
प्रतिबोध प्रतिबोध pos=n,comp=y
जृम्भ जृम्भ pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
मृगाधिपैः मृगाधिप pos=n,g=m,c=3,n=p