Original

चमरीगणैर् गणबलस्य बलवति भये ऽप्य् उपस्थिते ।वंशविततिषु विषक्तपृथुप्रियबालवालधिभिर् आददे धृतिः ॥

Segmented

चमरी-गणैः गण-बलस्य बलवति भये ऽप्य् उपस्थिते वंश-विततीषु विषक्त-पृथु-प्रिय-बाल-वालधि आददे धृतिः

Analysis

Word Lemma Parse
चमरी चमरी pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
गण गण pos=n,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
बलवति बलवत् pos=a,g=n,c=7,n=s
भये भय pos=n,g=n,c=7,n=s
ऽप्य् अपि pos=i
उपस्थिते उपस्था pos=va,g=n,c=7,n=s,f=part
वंश वंश pos=n,comp=y
विततीषु वितति pos=n,g=f,c=7,n=p
विषक्त विषञ्ज् pos=va,comp=y,f=part
पृथु पृथु pos=a,comp=y
प्रिय प्रिय pos=a,comp=y
बाल बाल pos=a,comp=y
वालधि वालधि pos=n,g=m,c=3,n=p
आददे आदा pos=v,p=3,n=s,l=lit
धृतिः धृति pos=n,g=f,c=1,n=s