Original

न विरोधिनी रुषम् इयाय पथि मृगविहङ्गसंहतिः ।घ्नन्ति सहजम् अपि भूरिभियः समम् आगताः सपदि वैरम् आपदः ॥

Segmented

न विरोधिनी रुषम् इयाय पथि मृग-विहङ्ग-संहतिः घ्नन्ति सहजम् अपि भूरि-भ्यः समम् आगताः सपदि वैरम् आपदः

Analysis

Word Lemma Parse
pos=i
विरोधिनी विरोधिन् pos=a,g=f,c=1,n=s
रुषम् रुष् pos=n,g=f,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
पथि पथिन् pos=n,g=,c=7,n=s
मृग मृग pos=n,comp=y
विहङ्ग विहंग pos=n,comp=y
संहतिः संहति pos=n,g=f,c=1,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
सहजम् सहज pos=a,g=m,c=2,n=s
अपि अपि pos=i
भूरि भूरि pos=n,comp=y
भ्यः भी pos=n,g=f,c=1,n=p
समम् समम् pos=i
आगताः आगम् pos=va,g=f,c=1,n=p,f=part
सपदि सपदि pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
आपदः आपद् pos=n,g=f,c=1,n=p