Original

क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।पूर्णपृथुवनगुहाविवरः सहसा भयाद् इव ररास भूधरः ॥

Segmented

क्षुभित-अभिनिःसृ-विभिद्-शकुनि-मृग-यूथ-निःस्वनैः पूर्ण-पृथु-वन-गुहा-विवरः सहसा भयाद् इव ररास भूधरः

Analysis

Word Lemma Parse
क्षुभित क्षुभ् pos=va,comp=y,f=part
अभिनिःसृ अभिनिःसृ pos=va,comp=y,f=part
विभिद् विभिद् pos=va,comp=y,f=part
शकुनि शकुनि pos=n,comp=y
मृग मृग pos=n,comp=y
यूथ यूथ pos=n,comp=y
निःस्वनैः निःस्वन pos=n,g=m,c=3,n=p
पूर्ण पूर्ण pos=a,comp=y
पृथु पृथु pos=a,comp=y
वन वन pos=n,comp=y
गुहा गुहा pos=n,comp=y
विवरः विवर pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
भयाद् भय pos=n,g=n,c=5,n=s
इव इव pos=i
ररास रस् pos=v,p=3,n=s,l=lit
भूधरः भूधर pos=n,g=m,c=1,n=s