Original

विरचय्य काननविभागम् अनुगिरम् अथेश्वराज्ञया ।भीमनिनदपिहितोरुभुवः परितो ऽपदिश्य मृगयां प्रतस्थिरे ॥

Segmented

विरचय्य कानन-विभागम् अनुगिरम् अथ ईश्वर-आज्ञया भीम-निनद-पिहित-उरु-भ्वः परितो ऽपदिश्य मृगयाम् प्रतस्थिरे

Analysis

Word Lemma Parse
विरचय्य विरचय् pos=vi
कानन कानन pos=n,comp=y
विभागम् विभाग pos=n,g=m,c=2,n=s
अनुगिरम् अनुगिरम् pos=i
अथ अथ pos=i
ईश्वर ईश्वर pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
भीम भीम pos=n,comp=y
निनद निनद pos=n,comp=y
पिहित पिधा pos=va,comp=y,f=part
उरु उरु pos=a,comp=y
भ्वः भू pos=n,g=m,c=1,n=p
परितो परितस् pos=i
ऽपदिश्य अपदिश् pos=vi
मृगयाम् मृगया pos=n,g=f,c=2,n=s
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit