Original

अनुकूलम् अस्य च विचिन्त्य गणपतिभिर् आत्तविग्रहैः ।शूलपरशुशरचापभृतैर् महती वनेचरचमूर् विनिर्ममे ॥

Segmented

अनुकूलम् अस्य च विचिन्त्य गणपतिभिः आत्त-विग्रहैः शूल-परशु-शर-चाप-भृतैः महती वनेचर-चमूः विनिर्ममे

Analysis

Word Lemma Parse
अनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
विचिन्त्य विचिन्तय् pos=vi
गणपतिभिः गणपति pos=n,g=m,c=3,n=p
आत्त आदा pos=va,comp=y,f=part
विग्रहैः विग्रह pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
परशु परशु pos=n,comp=y
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
भृतैः भृ pos=va,g=m,c=3,n=p,f=part
महती महत् pos=a,g=f,c=1,n=s
वनेचर वनेचर pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
विनिर्ममे विनिर्मा pos=v,p=3,n=s,l=lit