Original

बृहदुद्वहञ् जलदनादि धनुर् उपहितैकमार्गणम् ।मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥

Segmented

बृहत् उद्वहन् जलद-नादिन् धनुः उपधा-एक-मार्गणम् मेघ-निचयः इव संववृते रुचिरः किरात-पृतना-पतिः शिवः

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,g=n,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
जलद जलद pos=n,comp=y
नादिन् नादिन् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उपधा उपधा pos=va,comp=y,f=part
एक एक pos=n,comp=y
मार्गणम् मार्गण pos=n,g=n,c=2,n=s
मेघ मेघ pos=n,comp=y
निचयः निचय pos=n,g=m,c=1,n=s
इव इव pos=i
संववृते संवृत् pos=v,p=3,n=s,l=lit
रुचिरः रुचिर pos=a,g=m,c=1,n=s
किरात किरात pos=n,comp=y
पृतना पृतना pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s