Original

इति तान् उदारम् अनुनीय विषमहरिचन्दनालिना ।घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥

Segmented

इति तान् उदारम् अनुनीय विषम-हरिचन्दन-आलि घर्म-जनित-पुलकेन लसत्-गज-मौक्तिक-आवली-गुणेन वक्षसा

Analysis

Word Lemma Parse
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
उदारम् उदार pos=a,g=n,c=2,n=s
अनुनीय अनुनी pos=vi
विषम विषम pos=a,comp=y
हरिचन्दन हरिचन्दन pos=n,comp=y
आलि आलि pos=n,g=n,c=3,n=s
घर्म घर्म pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
पुलकेन पुलक pos=n,g=n,c=3,n=s
लसत् लस् pos=va,comp=y,f=part
गज गज pos=n,comp=y
मौक्तिक मौक्तिक pos=n,comp=y
आवली आवलि pos=n,comp=y
गुणेन गुण pos=n,g=n,c=3,n=s
वक्षसा वक्षस् pos=n,g=n,c=3,n=s