Original

न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।तस्य शुचिनि शिशिरे च पयस्य् अमृतायते हि सुतपः सुकर्मणाम् ॥

Segmented

न पपात संनिहित-पक्ति-सुरभि फलेषु मानसम् तस्य शुचिनि शिशिरे च पयस्य् अमृतायते हि सु तपः सु कर्मणाम्

Analysis

Word Lemma Parse
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
संनिहित संनिहित pos=a,comp=y
पक्ति पक्ति pos=n,comp=y
सुरभि सुरभि pos=a,g=n,c=7,n=p
फलेषु फल pos=n,g=n,c=7,n=p
मानसम् मानस pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुचिनि शुचि pos=a,g=n,c=7,n=s
शिशिरे शिशिर pos=a,g=n,c=7,n=s
pos=i
पयस्य् पयस् pos=n,g=n,c=7,n=s
अमृतायते अमृताय् pos=v,p=3,n=s,l=lat
हि हि pos=i
सु सु pos=i
तपः तपस् pos=n,g=n,c=1,n=s
सु सु pos=i
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p