Original

तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।सत्त्वविहितम् अतुलं भुजयोर् बलम् अस्य पश्यत मृधे ऽधिकुप्यतः ॥

Segmented

तपसा निपीडित-कृशस्य विरह्-सहाय-संपदः सत्त्व-विहितम् अतुलम् भुजयोः बलम् अस्य पश्यत मृधे ऽधिकुप्यतः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
निपीडित निपीडय् pos=va,comp=y,f=part
कृशस्य कृश pos=a,g=m,c=6,n=s
विरह् विरह् pos=va,comp=y,f=part
सहाय सहाय pos=n,comp=y
संपदः सम्पद् pos=n,g=m,c=6,n=s
सत्त्व सत्त्व pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
अतुलम् अतुल pos=a,g=n,c=2,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
मृधे मृध pos=n,g=m,c=7,n=s
ऽधिकुप्यतः अधिकुप् pos=va,g=m,c=6,n=s,f=part