Original

विवरे ऽपि नैनम् अनिगूढम् अभिभवितुम् एष पारयन् ।पापनिरतिर् अविशङ्कितया विजयं व्यवस्यति वराहमायया ॥

Segmented

विवरे ऽपि न एनम् अ निगूढम् अभिभवितुम् एष पारयन् पाप-निरति अ विशङ्कितया विजयम् व्यवस्यति वराह-मायया

Analysis

Word Lemma Parse
विवरे विवर pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
निगूढम् निगुह् pos=va,g=m,c=2,n=s,f=part
अभिभवितुम् अभिभू pos=vi
एष एतद् pos=n,g=m,c=1,n=s
पारयन् पारय् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=n,comp=y
निरति निरति pos=n,g=m,c=1,n=s
pos=i
विशङ्कितया विशङ्क् pos=va,g=f,c=3,n=s,f=part
विजयम् विजय pos=n,g=m,c=2,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
वराह वराह pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s