Original

अयम् अच्युतश् च वचनेन सरसिरुहजन्मनः प्रजाः ।पातुम् असुरनिधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ॥

Segmented

अयम् अच्युतः च वचनेन सरसिरुह-जन्मनः प्रजाः पातुम् असुर-निधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अच्युतः अच्युत pos=a,g=m,c=1,n=s
pos=i
वचनेन वचन pos=n,g=n,c=3,n=s
सरसिरुह सरसिरुह pos=n,comp=y
जन्मनः जन्मन् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पातुम् पा pos=vi
असुर असुर pos=n,comp=y
निधनेन निधन pos=n,g=n,c=3,n=s
विभू विभु pos=a,g=m,c=1,n=d
भुवम् भू pos=n,g=f,c=2,n=s
अभ्युपेत्य अभ्युपे pos=vi
मनुजेषु मनुज pos=n,g=m,c=7,n=p
तिष्ठतः स्था pos=v,p=3,n=d,l=lat