Original

द्विषतः परासिसिषुर् एष सकलभुवनाभितापिनः ।क्रान्तकुलिशकरवीर्यबलान् मदुपासनं विहितवान् महत् तपः ॥

Segmented

द्विषतः परासिसिषुः एष सकल-भुवन-अभितापिन् क्रान्त-कुलिश-कर-वीर्य-बलान् मद्-उपासनम् विहितवान् महत्

Analysis

Word Lemma Parse
द्विषतः द्विष् pos=va,g=m,c=2,n=p,f=part
परासिसिषुः परासिसिषु pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सकल सकल pos=a,comp=y
भुवन भुवन pos=n,comp=y
अभितापिन् अभितापिन् pos=a,g=m,c=2,n=p
क्रान्त क्रम् pos=va,comp=y,f=part
कुलिश कुलिश pos=n,comp=y
कर कर pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बलान् बल pos=n,g=m,c=2,n=p
मद् मद् pos=n,comp=y
उपासनम् उपासन pos=n,g=n,c=2,n=s
विहितवान् महत् pos=a,g=n,c=2,n=s
महत् तपस् pos=n,g=n,c=2,n=s