Original

इति गां विधाय विरतेषु मुनिषु वचनं समाददे ।भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरम् अन्धकान्तकः ॥

Segmented

इति गाम् विधाय विरतेषु मुनिषु वचनम् समाददे भिन्न-जलधि-जल-नाद-गुरु ध्वनयन् दिशाम् विवरम् अन्धक-अन्तकः

Analysis

Word Lemma Parse
इति इति pos=i
गाम् गो pos=n,g=,c=2,n=s
विधाय विधा pos=vi
विरतेषु विरम् pos=va,g=m,c=7,n=p,f=part
मुनिषु मुनि pos=n,g=m,c=7,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
भिन्न भिद् pos=va,comp=y,f=part
जलधि जलधि pos=n,comp=y
जल जल pos=n,comp=y
नाद नाद pos=n,comp=y
गुरु गुरु pos=a,g=n,c=2,n=s
ध्वनयन् ध्वनय् pos=va,g=m,c=1,n=s,f=part
दिशाम् दिश् pos=n,g=f,c=6,n=p
विवरम् विवर pos=n,g=n,c=2,n=s
अन्धक अन्धक pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s