Original

किम् उपेक्षसे कथय नाथ न तव विदितं न किंचन ।त्रातुम् अलम् अभयदार्हसि नस् त्वयि मा स्म शासति भवत्पराभवः ॥

Segmented

किम् उपेक्षसे कथय नाथ न तव विदितम् न किंचन त्रातुम् अलम् अभय-द अर्हसि नस् त्वयि मा स्म शासति भवत्-पराभवः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat
कथय कथय् pos=v,p=2,n=s,l=lot
नाथ नाथ pos=n,g=m,c=8,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
त्रातुम् त्रा pos=vi
अलम् अलम् pos=i
अभय अभय pos=n,comp=y
pos=a,g=m,c=8,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नस् मद् pos=n,g=,c=2,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
मा मा pos=i
स्म स्म pos=i
शासति शास् pos=va,g=m,c=7,n=s,f=part
भवत् भवत् pos=a,comp=y
पराभवः पराभव pos=n,g=m,c=1,n=s