Original

विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति ।प्राप्तुम् अभवम् अभिवाञ्छति वा वयम् अस्य नो विषहितुं क्षमा रुचः ॥

Segmented

विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति प्राप्तुम् अभवम् अभिवाञ्छति वा वयम् अस्य नो विषहितुम् क्षमा रुचः

Analysis

Word Lemma Parse
विजिगीषते विजिगीष् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
जगन्ति गा pos=v,p=3,n=p,l=lat
युगपद् युगपद् pos=i
अथ अथ pos=i
संजिहीर्षति संजिहीर्ष् pos=v,p=3,n=s,l=lat
प्राप्तुम् प्राप् pos=vi
अभवम् अभव pos=n,g=m,c=2,n=s
अभिवाञ्छति अभिवाञ्छ् pos=v,p=3,n=s,l=lat
वा वा pos=i
वयम् मद् pos=n,g=,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
नो नो pos=i
विषहितुम् विषह् pos=vi
क्षमा क्षम pos=a,g=m,c=1,n=p
रुचः रुच् pos=n,g=f,c=2,n=p