Original

वपुरिन्द्रियोपतपनेषु सततम् असुखेषु पाण्डवः ।व्याप नगपतिर् इव स्थिरतां महतां हि धैर्यम् अविभाव्यवैभवम् ॥

Segmented

वपुः-इन्द्रिय-उपतपनेषु सततम् असुखेषु पाण्डवः व्याप नगपतिः इव स्थिर-ताम् महताम् हि धैर्यम् अविभाव्य-वैभवम्

Analysis

Word Lemma Parse
वपुः वपुस् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
उपतपनेषु उपतपन pos=a,g=n,c=7,n=p
सततम् सततम् pos=i
असुखेषु असुख pos=n,g=n,c=7,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
व्याप व्याप् pos=v,p=3,n=s,l=lit
नगपतिः नगपति pos=n,g=m,c=1,n=s
इव इव pos=i
स्थिर स्थिर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
महताम् महत् pos=a,g=m,c=6,n=p
हि हि pos=i
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
अविभाव्य अविभाव्य pos=a,comp=y
वैभवम् वैभव pos=n,g=n,c=1,n=s