Original

स तदोजसा विजितसारम् अमरदितिजोपसंहितम् ।विश्वम् इदम् अपिदधाति पुरा किम् इवास्ति यन् न तपसाम् अदुष्करम् ॥

Segmented

स तद्-ओजसा विजित-सारम् अमर-दितिज-उपसंहितम् विश्वम् इदम् अपिदधाति पुरा किम् इव अस्ति यन् न तपसाम् अ दुष्करम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
ओजसा ओजस् pos=n,g=n,c=3,n=s
विजित विजि pos=va,comp=y,f=part
सारम् सार pos=n,g=n,c=2,n=s
अमर अमर pos=n,comp=y
दितिज दितिज pos=n,comp=y
उपसंहितम् उपसंधा pos=va,g=n,c=2,n=s,f=part
विश्वम् विश्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अपिदधाति अपिधा pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यन् यद् pos=n,g=n,c=1,n=s
pos=i
तपसाम् तपस् pos=n,g=n,c=6,n=p
pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s