Original

चलने ऽवनिश् चलति तस्य करणनियमे सदिङ्मुखम् ।स्तम्भम् अनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥

Segmented

चलने ऽवनिः चलति तस्य करण-नियमे स दिङ्मुखम् स्तम्भम् अनुभवति शान्त-मरुत्-ग्रह-तारका-गण-युतम् नभस्तलम्

Analysis

Word Lemma Parse
चलने चलन pos=n,g=n,c=7,n=s
ऽवनिः अवनि pos=n,g=f,c=1,n=s
चलति चल् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
करण करण pos=n,comp=y
नियमे नियम pos=n,g=m,c=7,n=s
pos=i
दिङ्मुखम् दिङ्मुख pos=n,g=n,c=2,n=s
स्तम्भम् स्तम्भ pos=n,g=m,c=2,n=s
अनुभवति अनुभू pos=v,p=3,n=s,l=lat
शान्त शम् pos=va,comp=y,f=part
मरुत् मरुत् pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
तारका तारका pos=n,comp=y
गण गण pos=n,comp=y
युतम् युत pos=a,g=n,c=1,n=s
नभस्तलम् नभस्तल pos=n,g=n,c=1,n=s