Original

स धनुर्महेषुधि निभर्ति कवचम् असितम् उत्तमं जटाः ।वल्कम् अजिनम् इति चित्रम् इदं मुनिताविरोधि न च नास्य राजते ॥

Segmented

स धनुः-महा-इषुधि बिभर्ति कवचम् असितम् उत्तमम् जटाः वल्कम् अजिनम् इति चित्रम् इदम् मुनि-ता-विरोधि न च न अस्य राजते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=n,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
कवचम् कवच pos=n,g=m,c=2,n=s
असितम् असित pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जटाः जटा pos=n,g=f,c=2,n=p
वल्कम् वल्क pos=n,g=n,c=2,n=s
अजिनम् अजिन pos=n,g=n,c=2,n=s
इति इति pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मुनि मुनि pos=n,comp=y
ता ता pos=n,comp=y
विरोधि विरोधिन् pos=a,g=n,c=1,n=s
pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
राजते राज् pos=v,p=3,n=s,l=lat