Original

तरसैव को ऽपि भुवनैकपुरुष पुरुषस् तपस्यति ।ज्योतिरमलवपुषो ऽपि रवेर् अभिभूय वृत्र इव भीमविग्रहः ॥

Segmented

तरसा एव को ऽपि भुवन-एक-पुरुष पुरुषस् तपस्यति ज्योतिः-अमल-वपुषः ऽपि रवेः अभिभूय वृत्र इव भीम-विग्रहः

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
एव एव pos=i
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भुवन भुवन pos=n,comp=y
एक एक pos=n,comp=y
पुरुष पुरुष pos=n,g=m,c=8,n=s
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
तपस्यति तपस्य् pos=v,p=3,n=s,l=lat
ज्योतिः ज्योतिस् pos=n,comp=y
अमल अमल pos=a,comp=y
वपुषः वपुस् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i
रवेः रवि pos=n,g=m,c=6,n=s
अभिभूय अभिभू pos=vi
वृत्र वृत्र pos=n,g=m,c=1,n=s
इव इव pos=i
भीम भीम pos=a,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s