Original

मुनयस् ततो ऽभिमुखम् एत्य नयनविनिमेषनोदिताः ।पाण्डुतनयतपसा जनितं जगताम् अशर्म भृशम् आचचक्षिरे ॥

Segmented

मुनयस् ततो ऽभिमुखम् एत्य नयन-विनिमेष-नोदिताः पाण्डु-तनय-तपसा जनितम् जगताम् अशर्म भृशम् आचचक्षिरे

Analysis

Word Lemma Parse
मुनयस् मुनि pos=n,g=m,c=1,n=p
ततो ततस् pos=i
ऽभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
एत्य pos=vi
नयन नयन pos=n,comp=y
विनिमेष विनिमेष pos=n,comp=y
नोदिताः नोदय् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
तनय तनय pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
जनितम् जनय् pos=va,g=n,c=2,n=s,f=part
जगताम् जगन्त् pos=n,g=n,c=6,n=p
अशर्म अशर्मन् pos=n,g=n,c=2,n=s
भृशम् भृशम् pos=i
आचचक्षिरे आचक्ष् pos=v,p=3,n=p,l=lit