Original

प्लुतमालतीसितकपालकमुदम् उपरुद्धमूर्धजम् ।शेषम् इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥

Segmented

प्लुत-मालती-सित-कपालक-मुद् उपरुध्-मूर्धजम् शेषम् इव सुरसरित्-पयस् शिरसा विसारि शशि-धाम बिभ्रतम्

Analysis

Word Lemma Parse
प्लुत प्लु pos=va,comp=y,f=part
मालती मालती pos=n,comp=y
सित सित pos=a,comp=y
कपालक कपालक pos=n,comp=y
मुद् मुद् pos=n,g=m,c=2,n=s
उपरुध् उपरुध् pos=va,comp=y,f=part
मूर्धजम् मूर्धज pos=n,g=m,c=2,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
इव इव pos=i
सुरसरित् सुरसरित् pos=n,comp=y
पयस् पयस् pos=n,g=n,c=6,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
विसारि विसारिन् pos=a,g=n,c=2,n=s
शशि शशिन् pos=n,comp=y
धाम धामन् pos=n,g=n,c=2,n=s
बिभ्रतम् भृ pos=va,g=m,c=2,n=s,f=part