Original

परिणाहिना तुहिनराशिविशदम् उपवीतसूत्रताम् ।नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥

Segmented

परिणाहिना तुहिन-राशि-विशदम् उपवीत-सूत्र-ताम् नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसत्-मरीचि

Analysis

Word Lemma Parse
परिणाहिना परिणाहिन् pos=a,g=m,c=3,n=s
तुहिन तुहिन pos=n,comp=y
राशि राशि pos=n,comp=y
विशदम् विशद pos=a,g=m,c=2,n=s
उपवीत उपवीत pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नीतम् नी pos=va,g=m,c=2,n=s,f=part
उरगम् उरग pos=n,g=m,c=2,n=s
अनुरञ्जयता अनुरञ्जय् pos=va,g=m,c=3,n=s,f=part
शितिना शिति pos=a,g=m,c=3,n=s
गलेन गल pos=n,g=m,c=3,n=s
विलसत् विलस् pos=va,comp=y,f=part
मरीचि मरीचि pos=n,g=m,c=3,n=s