Original

अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।लोकम् अखिलम् इव भूमिभृता रवितेजसाम् अवधिनाधिवेष्टितम् ॥

Segmented

अनु जानु-मध्यम् अवसक्त-वितत-वपुस् महा-अहिना लोकम् अखिलम् इव भूमि-भृत् रवि-तेजसाम् अवधि अधिवेष्टितम्

Analysis

Word Lemma Parse
अनु अनु pos=i
जानु जानु pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
अवसक्त अवसञ्ज् pos=va,comp=y,f=part
वितत वितन् pos=va,comp=y,f=part
वपुस् वपुस् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अहिना अहि pos=n,g=m,c=3,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अखिलम् अखिल pos=a,g=m,c=2,n=s
इव इव pos=i
भूमि भूमि pos=n,comp=y
भृत् भृत् pos=a,g=m,c=3,n=s
रवि रवि pos=n,comp=y
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
अवधि अवधि pos=n,g=m,c=3,n=s
अधिवेष्टितम् अधिवेष्टय् pos=va,g=m,c=2,n=s,f=part