Original

स्थितम् उन्नते तुहिनशैलशिरसि भुवनातिवर्तिना ।साद्रिजलधिजलवाहपथं सदिगश्नुवानम् इव विश्वम् ओजसा ॥

Segmented

स्थितम् उन्नते तुहिन-शैल-शिरसि भुवन-अतिवर्तिन् स अद्रि-जलधि-जल-वाह-पथम् स दिः-अः इव विश्वम् ओजसा

Analysis

Word Lemma Parse
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
उन्नते उन्नम् pos=va,g=n,c=7,n=s,f=part
तुहिन तुहिन pos=n,comp=y
शैल शैल pos=n,comp=y
शिरसि शिरस् pos=n,g=n,c=7,n=s
भुवन भुवन pos=n,comp=y
अतिवर्तिन् अतिवर्तिन् pos=a,g=n,c=3,n=s
pos=i
अद्रि अद्रि pos=n,comp=y
जलधि जलधि pos=n,comp=y
जल जल pos=n,comp=y
वाह वाह pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
pos=i
दिः दिश् pos=n,comp=y
अः अश् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
विश्वम् विश्व pos=n,g=n,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s