Original

ककुदे वृषस्य कृतबाहुम् अकृशपरिणाहशालिनि ।स्पर्शसुखम् अनुभवन्तम् उमाकुचयुग्ममण्डल इवार्द्रचन्दने ॥

Segmented

ककुदे वृषस्य कृत-बाहुम् अकृश-परिणाह-शालिनि स्पर्श-सुखम् अनुभवन्तम् उमा-कुच-युग्म-मण्डले इव आर्द्र-चन्दने

Analysis

Word Lemma Parse
ककुदे ककुद pos=n,g=m,c=7,n=s
वृषस्य वृष pos=n,g=m,c=6,n=s
कृत कृ pos=va,comp=y,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
अकृश अकृश pos=a,comp=y
परिणाह परिणाह pos=n,comp=y
शालिनि शालिन् pos=a,g=m,c=7,n=s
स्पर्श स्पर्श pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
अनुभवन्तम् अनुभू pos=va,g=m,c=2,n=s,f=part
उमा उमा pos=n,comp=y
कुच कुच pos=n,comp=y
युग्म युग्म pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
इव इव pos=i
आर्द्र आर्द्र pos=a,comp=y
चन्दने चन्दन pos=n,g=n,c=7,n=s