Original

अभिरश्मिमालि विमलस्य धृतजयधृतेर् अनाशुषः ।तस्य भुवि बहुतिथास् तिथयः प्रतिजग्मुर् एकचरणं निषीदतः ॥

Segmented

अभि रश्मि-मालिन् विमलस्य धृत-जय-धृति अन् आः तस्य भुवि बहुतिथास् तिथयः प्रतिजग्मुः एक-चरणम् निषीदतः

Analysis

Word Lemma Parse
अभि अभि pos=i
रश्मि रश्मि pos=n,comp=y
मालिन् मालिन् pos=a,g=n,c=2,n=s
विमलस्य विमल pos=a,g=m,c=6,n=s
धृत धृ pos=va,comp=y,f=part
जय जय pos=n,comp=y
धृति धृति pos=n,g=m,c=6,n=s
अन् अन् pos=i
आः आश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भुवि भू pos=n,g=f,c=7,n=s
बहुतिथास् बहुतिथ pos=a,g=f,c=1,n=p
तिथयः तिथि pos=n,g=f,c=1,n=p
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
एक एक pos=n,comp=y
चरणम् चरण pos=n,g=m,c=2,n=s
निषीदतः निषद् pos=va,g=m,c=6,n=s,f=part