Original

अथ भूतभव्यभवदीशम् अभिमुखयितुं कृतस्तवाः ।तत्र महसि ददृशुः पुरुषं कमनीयविग्रहम् अयुग्मलोचनम् ॥

Segmented

अथ भूत-भव्य-भवत्-ईशम् अभिमुखयितुम् कृत-स्तवाः तत्र महसि ददृशुः पुरुषम् कमनीय-विग्रहम् अयुग्मलोचनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
ईशम् ईश pos=n,g=n,c=1,n=s
अभिमुखयितुम् अभिमुखय् pos=vi
कृत कृ pos=va,comp=y,f=part
स्तवाः स्तव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
महसि महस् pos=n,g=n,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कमनीय कमनीय pos=a,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
अयुग्मलोचनम् अयुग्मलोचन pos=n,g=m,c=2,n=s