Original

परिवीतम् अंशुभिर् उदस्तदिनकरमयूखमण्डलैः ।शम्भुम् उपहतदृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे ॥

Segmented

परिवीतम् अंशुभिः उदस्त-दिनकर-मयूख-मण्डलैः शम्भुम् उपहत-दृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे

Analysis

Word Lemma Parse
परिवीतम् परिव्ये pos=va,g=m,c=2,n=s,f=part
अंशुभिः अंशु pos=n,g=m,c=3,n=p
उदस्त उदस् pos=va,comp=y,f=part
दिनकर दिनकर pos=n,comp=y
मयूख मयूख pos=n,comp=y
मण्डलैः मण्डल pos=n,g=m,c=3,n=p
शम्भुम् शम्भु pos=n,g=m,c=2,n=s
उपहत उपहन् pos=va,comp=y,f=part
दृशः दृश् pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
निचायितुम् निचाय् pos=vi
अभिप्रसेहिरे अभिप्रसह् pos=v,p=3,n=p,l=lit